सामग्री पर जाएँ

मुखपुटम्

विकिसूक्तिः तः


विकिसूक्तिः
विकिसूक्तिः
कश्चित् स्वतन्त्रः सुभाषितसङ्ग्रहः
सश्रद्धः  यः कोऽपि सम्पादयितुम् अर्हति।

विकिसूक्तौ वः हार्दं स्वागतम्

विकिलोकस्य संस्कृतभाषायाः सुभाषितोद्याने वः हार्दं स्वागतम् । 'विकिसूक्तिः' नाम संस्कृतभाषायाः सुभाषितसमुत्तारणस्य काचित् परियोजना अस्ति । अस्य अभिवृद्ध्यर्थे सम्पादनं समुत्तारणं वा यूयं स्वयमेव कर्तुं शक्नुथ । देवनगरीलिप्याः टङ्कनं (मुद्रलेखनं) कर्तुं साहाय्यकाः सूचनाः अत्र वर्तन्ते ।

सम्प्रति संस्कृतविकिसूक्तौ ४,७७८ पृष्ठानां सङ्ग्रहः विद्यते ।

सोमवासरः, सेप्टेम्बर् ९, २०२४; समयः- ०१:०० UTC

अं अः ०-९
वर्गाः क्ष त्र ज्ञ 0-9

भूमिका

अयि भोः विकिसंस्कृतबन्धो सूक्तीनां कोशेऽस्मिन् ते हार्दं स्वागतम् । अत्र संस्कृतसूक्तयः, सुभाषितानि, लोकोक्तयः, प्रहेलिकाः, चाटूक्तयः च प्राप्तुं तथा योजयितुं च शक्नुमः । अस्मिन् भवतां योगदानम् इच्छामः । एतत् कार्यं कर्तुं संस्कृतस्य गभीरज्ञानं भवेत् एव इति नास्ति । प्राथमिकसाहाय्यार्थं प्राचीनयोजकानां (सक्रियकार्यकर्तॄणां) साहचर्येण मार्गदर्शनं प्राप्तुं शक्नोति । भवेम संस्कृतानुरागिणः लोकहितकारिणः । धन्यवादाः।

विषयाः

अद्यतनी वेदसूक्तिः

न तस्य प्रतिमा अस्ति ॥ (यजुर्वेदः ३२-३)

तस्य प्रतिमा नास्ति ।








इयं नः गीर्वाणी...

संस्कृतभाषा मानवस्य बुद्धिमत्तया विकासितं सर्वोत्कृष्टं, सर्वप्रमुखम्, अतिसमृध्दम्, अधिकसम्पद्भरितं च साहित्यिकसाधनमिति विवेचनशीलनिर्णायकानाम् अभिव्यापि मन्तव्यम् ।
- श्री अरविन्दः






हे चतुर, वद उत्तरम् !

यदस्ति धपयोर्मध्ये
तदस्ति तव सन्निधौ।
तन्नास्ति मद्गृहे चैव
तदर्थमहमागतः॥

वर्णमालायां ध-प इत्येतयोः अक्षरयोः मध्ये यदस्ति तत् भवतः समीपे विद्यते । किन्तु मम समीपे न विद्यते । तस्य प्राप्त्यर्थम् अहम् आगतः अस्मि ।

उत्तरम्

धनम्







चाटुचणकः

कस्त्वं शूली मृगय भिषजं नीलकण्ठः प्रियेऽहम्
केकामेकां कुरु पशुपतिर्नैव दृष्टे विषाणे ।
स्थाणुर्मुग्धे न वदति तरुर्जीवितेशः शिवायाः
गच्छाटव्यामिति हतवचाः पातु वश्चन्द्रचूडः ॥

कदाचित् कुत्रापि गतः शिवः गृहं प्रत्यागतः । द्वारं पिहितम् आसीत् । शिवः यदा द्वारशब्दं कृतवान् तदा पार्वती अपृच्छत् - ‘कः भवान् ?’ शिवः अवदत् - ‘अहं शूली ।’ शूली इत्यस्य शूलरोगयुक्तः इत्यर्थं कल्पयित्वा पार्वती अवदत् - वैद्यसमीपं गच्छतु ।’ शिवः अवदत् - ‘अहं नीलकण्ठः ।’ मयूरस्यापि कण्ठः नीलः । अतः पार्वती नीलकण्ठपदस्य मयूरः इत्यर्थं कल्पयित्वा अवदत् - ‘भवान् नीलकण्ठः (मयूरः) चेत् एकां केकां करोतु’ इति । शिवः अवदत् - ‘अहं पशुपतिः ।’ पार्वती अवदत् - ‘पशूनां पतिः चेत् भवतः शृङ्गौ कुत्र ?’ इति । ‘अहं स्थाणुः अस्मि’ - शिवः अवदत् । स्थाणुः इत्यस्य शाखादिरहितः शुष्कवृक्षकाण्डभागः इत्यपि अर्थः । अतः पार्वती वदति - ‘स्थाणुः न वदति’ इति । ‘अहं शिवायाः पतिः’ इति वदति शिवः । शिवा नाम शृगाली अपि । अतः पार्वती वदति - ‘भवान् शिवायाः पतिः चेत् अरण्यं गत्वा तत्र वासं करोतु’ इति । एवं पार्वती यं वचनैः जितवती सः शिवः भवतः सर्वान् रक्षतु ।








भ्रातृपरियोजनाः

विकिपीडियायाः आतिथेयत्वं विकिमीडिया फौण्डेषन् नाम निस्स्वार्थसङ्घटनेन कृतमस्ति। अनेन हि अन्याः अपि विविधाः परियोजनाः आयोजिताः सन्ति।

संस्कृतभाषापरियोजनाः



विविधासु भाषासु विकिसूक्तिः उपलभ्यते -

"https://sa.wikiquote.org/w/index.php?title=मुखपुटम्&oldid=17991" इत्यस्माद् प्रतिप्राप्तम्